A 562-7 Manoramākucamardana
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 562/7
Title: Manoramākucamardana
Dimensions: 27 x 10.4 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3641
Remarks:
Reel No. A 562-7 Inventory No. 34906
Title Prauḍhamanoramākucamardinī
Remarks This manuscript contains only the commentary.
Author Paṇḍitarāja Jagannātha
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 27.0 x 10.4 cm
Folios 28
Lines per Folio 9
Foliation figures in the upper left and lower right margins of the verso; marginal title: ma. ku. ma.
Place of Deposit NAK
Accession No. 5/3641
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
lakṣmīkāntapadāṃbhojam ānamya śreyasāṃ padaṃ ||
paṇḍitendro jagannāthaḥ syati garvaṃ gurudruhaḥ ||1||
iha khalu kecin nikhilavidvanmakuṭamaṇimayūkhamālālālitacaraṇakamalānāṃ (!) gīrvāṇa⟨gīrvāṇa⟩gurugauravagrāsamāṃsalamahimamaṃḍitākhaṃḍamahīmaṇḍalānāṃ (!) śeṣavaṃśāvataṃsānāṃ śrīkṛṣṇapaṇḍitānāṃ cirāyārcitayoḥ paramapavitrayoḥ pādukayoḥ prasādādāsādittaśabdānuśāsanās (!) teṣu ca pārameśvaraṃ padaṃ prayāteṣu kalikālavaśaṃvadībhavaṃtas tatrabhavadbhir ullāsitaṃ prakriyāprakāśam āśayānabodhanibaṃdhener (!) dūṣaṇaiḥ svayaṃ nirmitāyāṃ manoramāyām ākulyakārṣuḥ || sā ca prakriyāprakāśakṛtāṃ pautraīr akhilasāstramahārṇavamaṃthācalāyamānamānasānām (!) asmadguruvīreśvarāṇāṃ tanayair dūṣitāpi svamatiparikṣārthaṃ (!) punar asmābhir api nirīkṣyate || (fol. 1v)
End
itthaṃ caikavākyatayaiva sarvatra sāmaṃjasye ihānekaṃvākyam (!) ityādy utivicāraṇīyaphalaiva aṇokāra iti bhāṣyoktes tu aṇādīnāṃ akāraviśeṣaṇatāyām eva tātparyye tattvabhedasaṃsargāṃśe pīti indravaruṇa atra hyā iti padaṃ chidyate tug iti ca evaṃ ceṃdrādīnām ākāroṃtāde (!) /// (fol. 28v)
Colophon
Microfilm Details
Reel No. A 562/7
Date of Filming 14-05-1973
Exposures 28
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 09-12-2002
Bibliography