A 562-7 Manoramākucamardana

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 562/7
Title: Manoramākucamardana
Dimensions: 27 x 10.4 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3641
Remarks:


Reel No. A 562-7 Inventory No. 34906

Title Prauḍhamanoramākucamardinī

Remarks This manuscript contains only the commentary.

Author Paṇḍitarāja Jagannātha

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.0 x 10.4 cm

Folios 28

Lines per Folio 9

Foliation figures in the upper left and lower right margins of the verso; marginal title: ma. ku. ma.

Place of Deposit NAK

Accession No. 5/3641

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

lakṣmīkāntapadāṃbhojam ānamya śreyasāṃ padaṃ ||

paṇḍitendro jagannāthaḥ syati garvaṃ gurudruhaḥ ||1||

iha khalu kecin nikhilavidvanmakuṭamaṇimayūkhamālālālitacaraṇakamalānāṃ (!) gīrvāṇa⟨gīrvāṇa⟩gurugauravagrāsamāṃsalamahimamaṃḍitākhaṃḍamahīmaṇḍalānāṃ (!) śeṣavaṃśāvataṃsānāṃ śrīkṛṣṇapaṇḍitānāṃ cirāyārcitayoḥ paramapavitrayoḥ pādukayoḥ prasādādāsādittaśabdānuśāsanās (!) teṣu ca pārameśvaraṃ padaṃ prayāteṣu kalikālavaśaṃvadībhavaṃtas tatrabhavadbhir ullāsitaṃ prakriyāprakāśam āśayānabodhanibaṃdhener (!) dūṣaṇaiḥ svayaṃ nirmitāyāṃ manoramāyām ākulyakārṣuḥ || sā ca prakriyāprakāśakṛtāṃ pautraīr akhilasāstramahārṇavamaṃthācalāyamānamānasānām (!) asmadguruvīreśvarāṇāṃ tanayair dūṣitāpi svamatiparikṣārthaṃ (!) punar asmābhir api nirīkṣyate || (fol. 1v)

End

itthaṃ caikavākyatayaiva sarvatra sāmaṃjasye ihānekaṃvākyam (!) ityādy utivicāraṇīyaphalaiva aṇokāra iti bhāṣyoktes tu aṇādīnāṃ akāraviśeṣaṇatāyām eva tātparyye tattvabhedasaṃsargāṃśe pīti indravaruṇa atra hyā iti padaṃ chidyate tug iti ca evaṃ ceṃdrādīnām ākāroṃtāde (!) /// (fol. 28v)

Colophon

Microfilm Details

Reel No. A 562/7

Date of Filming 14-05-1973

Exposures 28

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 09-12-2002

Bibliography